Friday, January 22, 2010

भारतं विभासतां

हे विभो ! भवन्तु मे भारते सुनायका:।
मोद शान्तिदायका: सुसम्पदा प्रदायका:॥

हस्ति-तुल्य गर्जनं सिंह तुल्य नर्दनं,
कुर्वतां रणाङ्गणे शत्रु-मानमर्दनं।
कण्टकेन कण्टकं ये हरन्तु सत्वरं,
सन्तु ते भुवि प्रभो! क्रान्ति-गीत-गायका:॥

ये सदैव तन्वतां देशभक्ति भावनां
भारतं विभासतां पूर्यताञ्चकामनां।
मातरं भजन्तु ये दीनतां दलन्तु ये,
भान्तु तेऽखिला: जना: नायका: विधायका:॥

3 comments:

  1. आज यही कविता आप की वाणी में सुनना बहुत अच्छा लगा था. अब पढ़ भी लिया. आनन्द आया.

    ReplyDelete
  2. bahut-bahut badhai, itni sunder bhawon ke liye

    shailja

    ReplyDelete